Declension table of ?tāthābhāvya

Deva

NeuterSingularDualPlural
Nominativetāthābhāvyam tāthābhāvye tāthābhāvyāni
Vocativetāthābhāvya tāthābhāvye tāthābhāvyāni
Accusativetāthābhāvyam tāthābhāvye tāthābhāvyāni
Instrumentaltāthābhāvyena tāthābhāvyābhyām tāthābhāvyaiḥ
Dativetāthābhāvyāya tāthābhāvyābhyām tāthābhāvyebhyaḥ
Ablativetāthābhāvyāt tāthābhāvyābhyām tāthābhāvyebhyaḥ
Genitivetāthābhāvyasya tāthābhāvyayoḥ tāthābhāvyānām
Locativetāthābhāvye tāthābhāvyayoḥ tāthābhāvyeṣu

Compound tāthābhāvya -

Adverb -tāthābhāvyam -tāthābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria