Declension table of ?tāthābhāvya

Deva

MasculineSingularDualPlural
Nominativetāthābhāvyaḥ tāthābhāvyau tāthābhāvyāḥ
Vocativetāthābhāvya tāthābhāvyau tāthābhāvyāḥ
Accusativetāthābhāvyam tāthābhāvyau tāthābhāvyān
Instrumentaltāthābhāvyena tāthābhāvyābhyām tāthābhāvyaiḥ
Dativetāthābhāvyāya tāthābhāvyābhyām tāthābhāvyebhyaḥ
Ablativetāthābhāvyāt tāthābhāvyābhyām tāthābhāvyebhyaḥ
Genitivetāthābhāvyasya tāthābhāvyayoḥ tāthābhāvyānām
Locativetāthābhāvye tāthābhāvyayoḥ tāthābhāvyeṣu

Compound tāthābhāvya -

Adverb -tāthābhāvyam -tāthābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria