Declension table of ?tātatulya

Deva

NeuterSingularDualPlural
Nominativetātatulyam tātatulye tātatulyāni
Vocativetātatulya tātatulye tātatulyāni
Accusativetātatulyam tātatulye tātatulyāni
Instrumentaltātatulyena tātatulyābhyām tātatulyaiḥ
Dativetātatulyāya tātatulyābhyām tātatulyebhyaḥ
Ablativetātatulyāt tātatulyābhyām tātatulyebhyaḥ
Genitivetātatulyasya tātatulyayoḥ tātatulyānām
Locativetātatulye tātatulyayoḥ tātatulyeṣu

Compound tātatulya -

Adverb -tātatulyam -tātatulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria