Declension table of ?tātatulya

Deva

MasculineSingularDualPlural
Nominativetātatulyaḥ tātatulyau tātatulyāḥ
Vocativetātatulya tātatulyau tātatulyāḥ
Accusativetātatulyam tātatulyau tātatulyān
Instrumentaltātatulyena tātatulyābhyām tātatulyaiḥ tātatulyebhiḥ
Dativetātatulyāya tātatulyābhyām tātatulyebhyaḥ
Ablativetātatulyāt tātatulyābhyām tātatulyebhyaḥ
Genitivetātatulyasya tātatulyayoḥ tātatulyānām
Locativetātatulye tātatulyayoḥ tātatulyeṣu

Compound tātatulya -

Adverb -tātatulyam -tātatulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria