Declension table of ?tātalā

Deva

FeminineSingularDualPlural
Nominativetātalā tātale tātalāḥ
Vocativetātale tātale tātalāḥ
Accusativetātalām tātale tātalāḥ
Instrumentaltātalayā tātalābhyām tātalābhiḥ
Dativetātalāyai tātalābhyām tātalābhyaḥ
Ablativetātalāyāḥ tātalābhyām tātalābhyaḥ
Genitivetātalāyāḥ tātalayoḥ tātalānām
Locativetātalāyām tātalayoḥ tātalāsu

Adverb -tātalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria