Declension table of ?tātala

Deva

NeuterSingularDualPlural
Nominativetātalam tātale tātalāni
Vocativetātala tātale tātalāni
Accusativetātalam tātale tātalāni
Instrumentaltātalena tātalābhyām tātalaiḥ
Dativetātalāya tātalābhyām tātalebhyaḥ
Ablativetātalāt tātalābhyām tātalebhyaḥ
Genitivetātalasya tātalayoḥ tātalānām
Locativetātale tātalayoḥ tātaleṣu

Compound tātala -

Adverb -tātalam -tātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria