Declension table of ?tātala

Deva

MasculineSingularDualPlural
Nominativetātalaḥ tātalau tātalāḥ
Vocativetātala tātalau tātalāḥ
Accusativetātalam tātalau tātalān
Instrumentaltātalena tātalābhyām tātalaiḥ
Dativetātalāya tātalābhyām tātalebhyaḥ
Ablativetātalāt tātalābhyām tātalebhyaḥ
Genitivetātalasya tātalayoḥ tātalānām
Locativetātale tātalayoḥ tātaleṣu

Compound tātala -

Adverb -tātalam -tātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria