Declension table of ?tātagu

Deva

NeuterSingularDualPlural
Nominativetātagu tātagunī tātagūni
Vocativetātagu tātagunī tātagūni
Accusativetātagu tātagunī tātagūni
Instrumentaltātagunā tātagubhyām tātagubhiḥ
Dativetātagune tātagubhyām tātagubhyaḥ
Ablativetātagunaḥ tātagubhyām tātagubhyaḥ
Genitivetātagunaḥ tātagunoḥ tātagūnām
Locativetātaguni tātagunoḥ tātaguṣu

Compound tātagu -

Adverb -tātagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria