Declension table of ?tātagu

Deva

MasculineSingularDualPlural
Nominativetātaguḥ tātagū tātagavaḥ
Vocativetātago tātagū tātagavaḥ
Accusativetātagum tātagū tātagūn
Instrumentaltātagunā tātagubhyām tātagubhiḥ
Dativetātagave tātagubhyām tātagubhyaḥ
Ablativetātagoḥ tātagubhyām tātagubhyaḥ
Genitivetātagoḥ tātagvoḥ tātagūnām
Locativetātagau tātagvoḥ tātaguṣu

Compound tātagu -

Adverb -tātagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria