Declension table of ?tārukṣya

Deva

MasculineSingularDualPlural
Nominativetārukṣyaḥ tārukṣyau tārukṣyāḥ
Vocativetārukṣya tārukṣyau tārukṣyāḥ
Accusativetārukṣyam tārukṣyau tārukṣyān
Instrumentaltārukṣyeṇa tārukṣyābhyām tārukṣyaiḥ
Dativetārukṣyāya tārukṣyābhyām tārukṣyebhyaḥ
Ablativetārukṣyāt tārukṣyābhyām tārukṣyebhyaḥ
Genitivetārukṣyasya tārukṣyayoḥ tārukṣyāṇām
Locativetārukṣye tārukṣyayoḥ tārukṣyeṣu

Compound tārukṣya -

Adverb -tārukṣyam -tārukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria