Declension table of ?tāruṇa

Deva

NeuterSingularDualPlural
Nominativetāruṇam tāruṇe tāruṇāni
Vocativetāruṇa tāruṇe tāruṇāni
Accusativetāruṇam tāruṇe tāruṇāni
Instrumentaltāruṇena tāruṇābhyām tāruṇaiḥ
Dativetāruṇāya tāruṇābhyām tāruṇebhyaḥ
Ablativetāruṇāt tāruṇābhyām tāruṇebhyaḥ
Genitivetāruṇasya tāruṇayoḥ tāruṇānām
Locativetāruṇe tāruṇayoḥ tāruṇeṣu

Compound tāruṇa -

Adverb -tāruṇam -tāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria