Declension table of ?tārtīyīkatā

Deva

FeminineSingularDualPlural
Nominativetārtīyīkatā tārtīyīkate tārtīyīkatāḥ
Vocativetārtīyīkate tārtīyīkate tārtīyīkatāḥ
Accusativetārtīyīkatām tārtīyīkate tārtīyīkatāḥ
Instrumentaltārtīyīkatayā tārtīyīkatābhyām tārtīyīkatābhiḥ
Dativetārtīyīkatāyai tārtīyīkatābhyām tārtīyīkatābhyaḥ
Ablativetārtīyīkatāyāḥ tārtīyīkatābhyām tārtīyīkatābhyaḥ
Genitivetārtīyīkatāyāḥ tārtīyīkatayoḥ tārtīyīkatānām
Locativetārtīyīkatāyām tārtīyīkatayoḥ tārtīyīkatāsu

Adverb -tārtīyīkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria