Declension table of ?tārtīyasavanika

Deva

MasculineSingularDualPlural
Nominativetārtīyasavanikaḥ tārtīyasavanikau tārtīyasavanikāḥ
Vocativetārtīyasavanika tārtīyasavanikau tārtīyasavanikāḥ
Accusativetārtīyasavanikam tārtīyasavanikau tārtīyasavanikān
Instrumentaltārtīyasavanikena tārtīyasavanikābhyām tārtīyasavanikaiḥ tārtīyasavanikebhiḥ
Dativetārtīyasavanikāya tārtīyasavanikābhyām tārtīyasavanikebhyaḥ
Ablativetārtīyasavanikāt tārtīyasavanikābhyām tārtīyasavanikebhyaḥ
Genitivetārtīyasavanikasya tārtīyasavanikayoḥ tārtīyasavanikānām
Locativetārtīyasavanike tārtīyasavanikayoḥ tārtīyasavanikeṣu

Compound tārtīyasavanika -

Adverb -tārtīyasavanikam -tārtīyasavanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria