Declension table of ?tārtīyasavana

Deva

NeuterSingularDualPlural
Nominativetārtīyasavanam tārtīyasavane tārtīyasavanāni
Vocativetārtīyasavana tārtīyasavane tārtīyasavanāni
Accusativetārtīyasavanam tārtīyasavane tārtīyasavanāni
Instrumentaltārtīyasavanena tārtīyasavanābhyām tārtīyasavanaiḥ
Dativetārtīyasavanāya tārtīyasavanābhyām tārtīyasavanebhyaḥ
Ablativetārtīyasavanāt tārtīyasavanābhyām tārtīyasavanebhyaḥ
Genitivetārtīyasavanasya tārtīyasavanayoḥ tārtīyasavanānām
Locativetārtīyasavane tārtīyasavanayoḥ tārtīyasavaneṣu

Compound tārtīyasavana -

Adverb -tārtīyasavanam -tārtīyasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria