Declension table of ?tārtīyaka

Deva

NeuterSingularDualPlural
Nominativetārtīyakam tārtīyake tārtīyakāni
Vocativetārtīyaka tārtīyake tārtīyakāni
Accusativetārtīyakam tārtīyake tārtīyakāni
Instrumentaltārtīyakena tārtīyakābhyām tārtīyakaiḥ
Dativetārtīyakāya tārtīyakābhyām tārtīyakebhyaḥ
Ablativetārtīyakāt tārtīyakābhyām tārtīyakebhyaḥ
Genitivetārtīyakasya tārtīyakayoḥ tārtīyakānām
Locativetārtīyake tārtīyakayoḥ tārtīyakeṣu

Compound tārtīyaka -

Adverb -tārtīyakam -tārtīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria