Declension table of ?tārtīyāhnika

Deva

MasculineSingularDualPlural
Nominativetārtīyāhnikaḥ tārtīyāhnikau tārtīyāhnikāḥ
Vocativetārtīyāhnika tārtīyāhnikau tārtīyāhnikāḥ
Accusativetārtīyāhnikam tārtīyāhnikau tārtīyāhnikān
Instrumentaltārtīyāhnikena tārtīyāhnikābhyām tārtīyāhnikaiḥ tārtīyāhnikebhiḥ
Dativetārtīyāhnikāya tārtīyāhnikābhyām tārtīyāhnikebhyaḥ
Ablativetārtīyāhnikāt tārtīyāhnikābhyām tārtīyāhnikebhyaḥ
Genitivetārtīyāhnikasya tārtīyāhnikayoḥ tārtīyāhnikānām
Locativetārtīyāhnike tārtīyāhnikayoḥ tārtīyāhnikeṣu

Compound tārtīyāhnika -

Adverb -tārtīyāhnikam -tārtīyāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria