Declension table of ?tārtīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tārtīyaḥ | tārtīyau | tārtīyāḥ |
Vocative | tārtīya | tārtīyau | tārtīyāḥ |
Accusative | tārtīyam | tārtīyau | tārtīyān |
Instrumental | tārtīyena | tārtīyābhyām | tārtīyaiḥ |
Dative | tārtīyāya | tārtīyābhyām | tārtīyebhyaḥ |
Ablative | tārtīyāt | tārtīyābhyām | tārtīyebhyaḥ |
Genitive | tārtīyasya | tārtīyayoḥ | tārtīyānām |
Locative | tārtīye | tārtīyayoḥ | tārtīyeṣu |