Declension table of ?tārkikaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativetārkikaśiromaṇiḥ tārkikaśiromaṇī tārkikaśiromaṇayaḥ
Vocativetārkikaśiromaṇe tārkikaśiromaṇī tārkikaśiromaṇayaḥ
Accusativetārkikaśiromaṇim tārkikaśiromaṇī tārkikaśiromaṇīn
Instrumentaltārkikaśiromaṇinā tārkikaśiromaṇibhyām tārkikaśiromaṇibhiḥ
Dativetārkikaśiromaṇaye tārkikaśiromaṇibhyām tārkikaśiromaṇibhyaḥ
Ablativetārkikaśiromaṇeḥ tārkikaśiromaṇibhyām tārkikaśiromaṇibhyaḥ
Genitivetārkikaśiromaṇeḥ tārkikaśiromaṇyoḥ tārkikaśiromaṇīnām
Locativetārkikaśiromaṇau tārkikaśiromaṇyoḥ tārkikaśiromaṇiṣu

Compound tārkikaśiromaṇi -

Adverb -tārkikaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria