Declension table of ?tārkikacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativetārkikacūḍāmaṇiḥ tārkikacūḍāmaṇī tārkikacūḍāmaṇayaḥ
Vocativetārkikacūḍāmaṇe tārkikacūḍāmaṇī tārkikacūḍāmaṇayaḥ
Accusativetārkikacūḍāmaṇim tārkikacūḍāmaṇī tārkikacūḍāmaṇīn
Instrumentaltārkikacūḍāmaṇinā tārkikacūḍāmaṇibhyām tārkikacūḍāmaṇibhiḥ
Dativetārkikacūḍāmaṇaye tārkikacūḍāmaṇibhyām tārkikacūḍāmaṇibhyaḥ
Ablativetārkikacūḍāmaṇeḥ tārkikacūḍāmaṇibhyām tārkikacūḍāmaṇibhyaḥ
Genitivetārkikacūḍāmaṇeḥ tārkikacūḍāmaṇyoḥ tārkikacūḍāmaṇīnām
Locativetārkikacūḍāmaṇau tārkikacūḍāmaṇyoḥ tārkikacūḍāmaṇiṣu

Compound tārkikacūḍāmaṇi -

Adverb -tārkikacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria