Declension table of ?tārkava

Deva

NeuterSingularDualPlural
Nominativetārkavam tārkave tārkavāṇi
Vocativetārkava tārkave tārkavāṇi
Accusativetārkavam tārkave tārkavāṇi
Instrumentaltārkaveṇa tārkavābhyām tārkavaiḥ
Dativetārkavāya tārkavābhyām tārkavebhyaḥ
Ablativetārkavāt tārkavābhyām tārkavebhyaḥ
Genitivetārkavasya tārkavayoḥ tārkavāṇām
Locativetārkave tārkavayoḥ tārkaveṣu

Compound tārkava -

Adverb -tārkavam -tārkavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria