Declension table of ?tārkṣyaśaila

Deva

NeuterSingularDualPlural
Nominativetārkṣyaśailam tārkṣyaśaile tārkṣyaśailāni
Vocativetārkṣyaśaila tārkṣyaśaile tārkṣyaśailāni
Accusativetārkṣyaśailam tārkṣyaśaile tārkṣyaśailāni
Instrumentaltārkṣyaśailena tārkṣyaśailābhyām tārkṣyaśailaiḥ
Dativetārkṣyaśailāya tārkṣyaśailābhyām tārkṣyaśailebhyaḥ
Ablativetārkṣyaśailāt tārkṣyaśailābhyām tārkṣyaśailebhyaḥ
Genitivetārkṣyaśailasya tārkṣyaśailayoḥ tārkṣyaśailānām
Locativetārkṣyaśaile tārkṣyaśailayoḥ tārkṣyaśaileṣu

Compound tārkṣyaśaila -

Adverb -tārkṣyaśailam -tārkṣyaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria