Declension table of ?tārkṣyaratnamayā

Deva

FeminineSingularDualPlural
Nominativetārkṣyaratnamayā tārkṣyaratnamaye tārkṣyaratnamayāḥ
Vocativetārkṣyaratnamaye tārkṣyaratnamaye tārkṣyaratnamayāḥ
Accusativetārkṣyaratnamayām tārkṣyaratnamaye tārkṣyaratnamayāḥ
Instrumentaltārkṣyaratnamayayā tārkṣyaratnamayābhyām tārkṣyaratnamayābhiḥ
Dativetārkṣyaratnamayāyai tārkṣyaratnamayābhyām tārkṣyaratnamayābhyaḥ
Ablativetārkṣyaratnamayāyāḥ tārkṣyaratnamayābhyām tārkṣyaratnamayābhyaḥ
Genitivetārkṣyaratnamayāyāḥ tārkṣyaratnamayayoḥ tārkṣyaratnamayānām
Locativetārkṣyaratnamayāyām tārkṣyaratnamayayoḥ tārkṣyaratnamayāsu

Adverb -tārkṣyaratnamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria