Declension table of ?tārkṣyaratnamaya

Deva

NeuterSingularDualPlural
Nominativetārkṣyaratnamayam tārkṣyaratnamaye tārkṣyaratnamayāni
Vocativetārkṣyaratnamaya tārkṣyaratnamaye tārkṣyaratnamayāni
Accusativetārkṣyaratnamayam tārkṣyaratnamaye tārkṣyaratnamayāni
Instrumentaltārkṣyaratnamayena tārkṣyaratnamayābhyām tārkṣyaratnamayaiḥ
Dativetārkṣyaratnamayāya tārkṣyaratnamayābhyām tārkṣyaratnamayebhyaḥ
Ablativetārkṣyaratnamayāt tārkṣyaratnamayābhyām tārkṣyaratnamayebhyaḥ
Genitivetārkṣyaratnamayasya tārkṣyaratnamayayoḥ tārkṣyaratnamayānām
Locativetārkṣyaratnamaye tārkṣyaratnamayayoḥ tārkṣyaratnamayeṣu

Compound tārkṣyaratnamaya -

Adverb -tārkṣyaratnamayam -tārkṣyaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria