Declension table of ?tārkṣyaratnamaya

Deva

MasculineSingularDualPlural
Nominativetārkṣyaratnamayaḥ tārkṣyaratnamayau tārkṣyaratnamayāḥ
Vocativetārkṣyaratnamaya tārkṣyaratnamayau tārkṣyaratnamayāḥ
Accusativetārkṣyaratnamayam tārkṣyaratnamayau tārkṣyaratnamayān
Instrumentaltārkṣyaratnamayena tārkṣyaratnamayābhyām tārkṣyaratnamayaiḥ tārkṣyaratnamayebhiḥ
Dativetārkṣyaratnamayāya tārkṣyaratnamayābhyām tārkṣyaratnamayebhyaḥ
Ablativetārkṣyaratnamayāt tārkṣyaratnamayābhyām tārkṣyaratnamayebhyaḥ
Genitivetārkṣyaratnamayasya tārkṣyaratnamayayoḥ tārkṣyaratnamayānām
Locativetārkṣyaratnamaye tārkṣyaratnamayayoḥ tārkṣyaratnamayeṣu

Compound tārkṣyaratnamaya -

Adverb -tārkṣyaratnamayam -tārkṣyaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria