Declension table of ?tārkṣyaratna

Deva

NeuterSingularDualPlural
Nominativetārkṣyaratnam tārkṣyaratne tārkṣyaratnāni
Vocativetārkṣyaratna tārkṣyaratne tārkṣyaratnāni
Accusativetārkṣyaratnam tārkṣyaratne tārkṣyaratnāni
Instrumentaltārkṣyaratnena tārkṣyaratnābhyām tārkṣyaratnaiḥ
Dativetārkṣyaratnāya tārkṣyaratnābhyām tārkṣyaratnebhyaḥ
Ablativetārkṣyaratnāt tārkṣyaratnābhyām tārkṣyaratnebhyaḥ
Genitivetārkṣyaratnasya tārkṣyaratnayoḥ tārkṣyaratnānām
Locativetārkṣyaratne tārkṣyaratnayoḥ tārkṣyaratneṣu

Compound tārkṣyaratna -

Adverb -tārkṣyaratnam -tārkṣyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria