Declension table of ?tārkṣyanāśaka

Deva

MasculineSingularDualPlural
Nominativetārkṣyanāśakaḥ tārkṣyanāśakau tārkṣyanāśakāḥ
Vocativetārkṣyanāśaka tārkṣyanāśakau tārkṣyanāśakāḥ
Accusativetārkṣyanāśakam tārkṣyanāśakau tārkṣyanāśakān
Instrumentaltārkṣyanāśakena tārkṣyanāśakābhyām tārkṣyanāśakaiḥ tārkṣyanāśakebhiḥ
Dativetārkṣyanāśakāya tārkṣyanāśakābhyām tārkṣyanāśakebhyaḥ
Ablativetārkṣyanāśakāt tārkṣyanāśakābhyām tārkṣyanāśakebhyaḥ
Genitivetārkṣyanāśakasya tārkṣyanāśakayoḥ tārkṣyanāśakānām
Locativetārkṣyanāśake tārkṣyanāśakayoḥ tārkṣyanāśakeṣu

Compound tārkṣyanāśaka -

Adverb -tārkṣyanāśakam -tārkṣyanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria