Declension table of ?tārkṣyalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativetārkṣyalakṣaṇaḥ tārkṣyalakṣaṇau tārkṣyalakṣaṇāḥ
Vocativetārkṣyalakṣaṇa tārkṣyalakṣaṇau tārkṣyalakṣaṇāḥ
Accusativetārkṣyalakṣaṇam tārkṣyalakṣaṇau tārkṣyalakṣaṇān
Instrumentaltārkṣyalakṣaṇena tārkṣyalakṣaṇābhyām tārkṣyalakṣaṇaiḥ tārkṣyalakṣaṇebhiḥ
Dativetārkṣyalakṣaṇāya tārkṣyalakṣaṇābhyām tārkṣyalakṣaṇebhyaḥ
Ablativetārkṣyalakṣaṇāt tārkṣyalakṣaṇābhyām tārkṣyalakṣaṇebhyaḥ
Genitivetārkṣyalakṣaṇasya tārkṣyalakṣaṇayoḥ tārkṣyalakṣaṇānām
Locativetārkṣyalakṣaṇe tārkṣyalakṣaṇayoḥ tārkṣyalakṣaṇeṣu

Compound tārkṣyalakṣaṇa -

Adverb -tārkṣyalakṣaṇam -tārkṣyalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria