Declension table of ?tārkṣyāyaṇabhaktā

Deva

FeminineSingularDualPlural
Nominativetārkṣyāyaṇabhaktā tārkṣyāyaṇabhakte tārkṣyāyaṇabhaktāḥ
Vocativetārkṣyāyaṇabhakte tārkṣyāyaṇabhakte tārkṣyāyaṇabhaktāḥ
Accusativetārkṣyāyaṇabhaktām tārkṣyāyaṇabhakte tārkṣyāyaṇabhaktāḥ
Instrumentaltārkṣyāyaṇabhaktayā tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktābhiḥ
Dativetārkṣyāyaṇabhaktāyai tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktābhyaḥ
Ablativetārkṣyāyaṇabhaktāyāḥ tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktābhyaḥ
Genitivetārkṣyāyaṇabhaktāyāḥ tārkṣyāyaṇabhaktayoḥ tārkṣyāyaṇabhaktānām
Locativetārkṣyāyaṇabhaktāyām tārkṣyāyaṇabhaktayoḥ tārkṣyāyaṇabhaktāsu

Adverb -tārkṣyāyaṇabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria