Declension table of ?tārkṣyāyaṇabhakta

Deva

MasculineSingularDualPlural
Nominativetārkṣyāyaṇabhaktaḥ tārkṣyāyaṇabhaktau tārkṣyāyaṇabhaktāḥ
Vocativetārkṣyāyaṇabhakta tārkṣyāyaṇabhaktau tārkṣyāyaṇabhaktāḥ
Accusativetārkṣyāyaṇabhaktam tārkṣyāyaṇabhaktau tārkṣyāyaṇabhaktān
Instrumentaltārkṣyāyaṇabhaktena tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktaiḥ tārkṣyāyaṇabhaktebhiḥ
Dativetārkṣyāyaṇabhaktāya tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktebhyaḥ
Ablativetārkṣyāyaṇabhaktāt tārkṣyāyaṇabhaktābhyām tārkṣyāyaṇabhaktebhyaḥ
Genitivetārkṣyāyaṇabhaktasya tārkṣyāyaṇabhaktayoḥ tārkṣyāyaṇabhaktānām
Locativetārkṣyāyaṇabhakte tārkṣyāyaṇabhaktayoḥ tārkṣyāyaṇabhakteṣu

Compound tārkṣyāyaṇabhakta -

Adverb -tārkṣyāyaṇabhaktam -tārkṣyāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria