Declension table of ?tārita

Deva

MasculineSingularDualPlural
Nominativetāritaḥ tāritau tāritāḥ
Vocativetārita tāritau tāritāḥ
Accusativetāritam tāritau tāritān
Instrumentaltāritena tāritābhyām tāritaiḥ tāritebhiḥ
Dativetāritāya tāritābhyām tāritebhyaḥ
Ablativetāritāt tāritābhyām tāritebhyaḥ
Genitivetāritasya tāritayoḥ tāritānām
Locativetārite tāritayoḥ tāriteṣu

Compound tārita -

Adverb -tāritam -tāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria