Declension table of ?tāritṛ

Deva

NeuterSingularDualPlural
Nominativetāritṛ tāritṛṇī tāritṝṇi
Vocativetāritṛ tāritṛṇī tāritṝṇi
Accusativetāritṛ tāritṛṇī tāritṝṇi
Instrumentaltāritṛṇā tāritṛbhyām tāritṛbhiḥ
Dativetāritṛṇe tāritṛbhyām tāritṛbhyaḥ
Ablativetāritṛṇaḥ tāritṛbhyām tāritṛbhyaḥ
Genitivetāritṛṇaḥ tāritṛṇoḥ tāritṝṇām
Locativetāritṛṇi tāritṛṇoḥ tāritṛṣu

Compound tāritṛ -

Adverb -tāritṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria