Declension table of ?tāraśuddhikara

Deva

NeuterSingularDualPlural
Nominativetāraśuddhikaram tāraśuddhikare tāraśuddhikarāṇi
Vocativetāraśuddhikara tāraśuddhikare tāraśuddhikarāṇi
Accusativetāraśuddhikaram tāraśuddhikare tāraśuddhikarāṇi
Instrumentaltāraśuddhikareṇa tāraśuddhikarābhyām tāraśuddhikaraiḥ
Dativetāraśuddhikarāya tāraśuddhikarābhyām tāraśuddhikarebhyaḥ
Ablativetāraśuddhikarāt tāraśuddhikarābhyām tāraśuddhikarebhyaḥ
Genitivetāraśuddhikarasya tāraśuddhikarayoḥ tāraśuddhikarāṇām
Locativetāraśuddhikare tāraśuddhikarayoḥ tāraśuddhikareṣu

Compound tāraśuddhikara -

Adverb -tāraśuddhikaram -tāraśuddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria