Declension table of ?tāraśuddhikṛt

Deva

NeuterSingularDualPlural
Nominativetāraśuddhikṛt tāraśuddhikṛtī tāraśuddhikṛnti
Vocativetāraśuddhikṛt tāraśuddhikṛtī tāraśuddhikṛnti
Accusativetāraśuddhikṛt tāraśuddhikṛtī tāraśuddhikṛnti
Instrumentaltāraśuddhikṛtā tāraśuddhikṛdbhyām tāraśuddhikṛdbhiḥ
Dativetāraśuddhikṛte tāraśuddhikṛdbhyām tāraśuddhikṛdbhyaḥ
Ablativetāraśuddhikṛtaḥ tāraśuddhikṛdbhyām tāraśuddhikṛdbhyaḥ
Genitivetāraśuddhikṛtaḥ tāraśuddhikṛtoḥ tāraśuddhikṛtām
Locativetāraśuddhikṛti tāraśuddhikṛtoḥ tāraśuddhikṛtsu

Compound tāraśuddhikṛt -

Adverb -tāraśuddhikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria