Declension table of ?tārataṇḍula

Deva

MasculineSingularDualPlural
Nominativetārataṇḍulaḥ tārataṇḍulau tārataṇḍulāḥ
Vocativetārataṇḍula tārataṇḍulau tārataṇḍulāḥ
Accusativetārataṇḍulam tārataṇḍulau tārataṇḍulān
Instrumentaltārataṇḍulena tārataṇḍulābhyām tārataṇḍulaiḥ tārataṇḍulebhiḥ
Dativetārataṇḍulāya tārataṇḍulābhyām tārataṇḍulebhyaḥ
Ablativetārataṇḍulāt tārataṇḍulābhyām tārataṇḍulebhyaḥ
Genitivetārataṇḍulasya tārataṇḍulayoḥ tārataṇḍulānām
Locativetārataṇḍule tārataṇḍulayoḥ tārataṇḍuleṣu

Compound tārataṇḍula -

Adverb -tārataṇḍulam -tārataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria