Declension table of ?tārapuṣpa

Deva

MasculineSingularDualPlural
Nominativetārapuṣpaḥ tārapuṣpau tārapuṣpāḥ
Vocativetārapuṣpa tārapuṣpau tārapuṣpāḥ
Accusativetārapuṣpam tārapuṣpau tārapuṣpān
Instrumentaltārapuṣpeṇa tārapuṣpābhyām tārapuṣpaiḥ
Dativetārapuṣpāya tārapuṣpābhyām tārapuṣpebhyaḥ
Ablativetārapuṣpāt tārapuṣpābhyām tārapuṣpebhyaḥ
Genitivetārapuṣpasya tārapuṣpayoḥ tārapuṣpāṇām
Locativetārapuṣpe tārapuṣpayoḥ tārapuṣpeṣu

Compound tārapuṣpa -

Adverb -tārapuṣpam -tārapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria