Declension table of ?tāramūla

Deva

NeuterSingularDualPlural
Nominativetāramūlam tāramūle tāramūlāni
Vocativetāramūla tāramūle tāramūlāni
Accusativetāramūlam tāramūle tāramūlāni
Instrumentaltāramūlena tāramūlābhyām tāramūlaiḥ
Dativetāramūlāya tāramūlābhyām tāramūlebhyaḥ
Ablativetāramūlāt tāramūlābhyām tāramūlebhyaḥ
Genitivetāramūlasya tāramūlayoḥ tāramūlānām
Locativetāramūle tāramūlayoḥ tāramūleṣu

Compound tāramūla -

Adverb -tāramūlam -tāramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria