Declension table of ?tāramākṣika

Deva

NeuterSingularDualPlural
Nominativetāramākṣikam tāramākṣike tāramākṣikāṇi
Vocativetāramākṣika tāramākṣike tāramākṣikāṇi
Accusativetāramākṣikam tāramākṣike tāramākṣikāṇi
Instrumentaltāramākṣikeṇa tāramākṣikābhyām tāramākṣikaiḥ
Dativetāramākṣikāya tāramākṣikābhyām tāramākṣikebhyaḥ
Ablativetāramākṣikāt tāramākṣikābhyām tāramākṣikebhyaḥ
Genitivetāramākṣikasya tāramākṣikayoḥ tāramākṣikāṇām
Locativetāramākṣike tāramākṣikayoḥ tāramākṣikeṣu

Compound tāramākṣika -

Adverb -tāramākṣikam -tāramākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria