Declension table of ?tārakavadha

Deva

MasculineSingularDualPlural
Nominativetārakavadhaḥ tārakavadhau tārakavadhāḥ
Vocativetārakavadha tārakavadhau tārakavadhāḥ
Accusativetārakavadham tārakavadhau tārakavadhān
Instrumentaltārakavadhena tārakavadhābhyām tārakavadhaiḥ tārakavadhebhiḥ
Dativetārakavadhāya tārakavadhābhyām tārakavadhebhyaḥ
Ablativetārakavadhāt tārakavadhābhyām tārakavadhebhyaḥ
Genitivetārakavadhasya tārakavadhayoḥ tārakavadhānām
Locativetārakavadhe tārakavadhayoḥ tārakavadheṣu

Compound tārakavadha -

Adverb -tārakavadham -tārakavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria