Declension table of ?tārakadvādaśī

Deva

FeminineSingularDualPlural
Nominativetārakadvādaśī tārakadvādaśyau tārakadvādaśyaḥ
Vocativetārakadvādaśi tārakadvādaśyau tārakadvādaśyaḥ
Accusativetārakadvādaśīm tārakadvādaśyau tārakadvādaśīḥ
Instrumentaltārakadvādaśyā tārakadvādaśībhyām tārakadvādaśībhiḥ
Dativetārakadvādaśyai tārakadvādaśībhyām tārakadvādaśībhyaḥ
Ablativetārakadvādaśyāḥ tārakadvādaśībhyām tārakadvādaśībhyaḥ
Genitivetārakadvādaśyāḥ tārakadvādaśyoḥ tārakadvādaśīnām
Locativetārakadvādaśyām tārakadvādaśyoḥ tārakadvādaśīṣu

Compound tārakadvādaśi - tārakadvādaśī -

Adverb -tārakadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria