Declension table of ?tārakāntaka

Deva

MasculineSingularDualPlural
Nominativetārakāntakaḥ tārakāntakau tārakāntakāḥ
Vocativetārakāntaka tārakāntakau tārakāntakāḥ
Accusativetārakāntakam tārakāntakau tārakāntakān
Instrumentaltārakāntakena tārakāntakābhyām tārakāntakaiḥ tārakāntakebhiḥ
Dativetārakāntakāya tārakāntakābhyām tārakāntakebhyaḥ
Ablativetārakāntakāt tārakāntakābhyām tārakāntakebhyaḥ
Genitivetārakāntakasya tārakāntakayoḥ tārakāntakānām
Locativetārakāntake tārakāntakayoḥ tārakāntakeṣu

Compound tārakāntaka -

Adverb -tārakāntakam -tārakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria