Declension table of ?tārāyaṇa

Deva

MasculineSingularDualPlural
Nominativetārāyaṇaḥ tārāyaṇau tārāyaṇāḥ
Vocativetārāyaṇa tārāyaṇau tārāyaṇāḥ
Accusativetārāyaṇam tārāyaṇau tārāyaṇān
Instrumentaltārāyaṇena tārāyaṇābhyām tārāyaṇaiḥ tārāyaṇebhiḥ
Dativetārāyaṇāya tārāyaṇābhyām tārāyaṇebhyaḥ
Ablativetārāyaṇāt tārāyaṇābhyām tārāyaṇebhyaḥ
Genitivetārāyaṇasya tārāyaṇayoḥ tārāyaṇānām
Locativetārāyaṇe tārāyaṇayoḥ tārāyaṇeṣu

Compound tārāyaṇa -

Adverb -tārāyaṇam -tārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria