Declension table of ?tārāvilāsa

Deva

MasculineSingularDualPlural
Nominativetārāvilāsaḥ tārāvilāsau tārāvilāsāḥ
Vocativetārāvilāsa tārāvilāsau tārāvilāsāḥ
Accusativetārāvilāsam tārāvilāsau tārāvilāsān
Instrumentaltārāvilāsena tārāvilāsābhyām tārāvilāsaiḥ tārāvilāsebhiḥ
Dativetārāvilāsāya tārāvilāsābhyām tārāvilāsebhyaḥ
Ablativetārāvilāsāt tārāvilāsābhyām tārāvilāsebhyaḥ
Genitivetārāvilāsasya tārāvilāsayoḥ tārāvilāsānām
Locativetārāvilāse tārāvilāsayoḥ tārāvilāseṣu

Compound tārāvilāsa -

Adverb -tārāvilāsam -tārāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria