Declension table of ?tārāvilāpa

Deva

MasculineSingularDualPlural
Nominativetārāvilāpaḥ tārāvilāpau tārāvilāpāḥ
Vocativetārāvilāpa tārāvilāpau tārāvilāpāḥ
Accusativetārāvilāpam tārāvilāpau tārāvilāpān
Instrumentaltārāvilāpena tārāvilāpābhyām tārāvilāpaiḥ tārāvilāpebhiḥ
Dativetārāvilāpāya tārāvilāpābhyām tārāvilāpebhyaḥ
Ablativetārāvilāpāt tārāvilāpābhyām tārāvilāpebhyaḥ
Genitivetārāvilāpasya tārāvilāpayoḥ tārāvilāpānām
Locativetārāvilāpe tārāvilāpayoḥ tārāvilāpeṣu

Compound tārāvilāpa -

Adverb -tārāvilāpam -tārāvilāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria