Declension table of ?tārāvatī

Deva

FeminineSingularDualPlural
Nominativetārāvatī tārāvatyau tārāvatyaḥ
Vocativetārāvati tārāvatyau tārāvatyaḥ
Accusativetārāvatīm tārāvatyau tārāvatīḥ
Instrumentaltārāvatyā tārāvatībhyām tārāvatībhiḥ
Dativetārāvatyai tārāvatībhyām tārāvatībhyaḥ
Ablativetārāvatyāḥ tārāvatībhyām tārāvatībhyaḥ
Genitivetārāvatyāḥ tārāvatyoḥ tārāvatīnām
Locativetārāvatyām tārāvatyoḥ tārāvatīṣu

Compound tārāvati - tārāvatī -

Adverb -tārāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria