Declension table of ?tārāvartman

Deva

NeuterSingularDualPlural
Nominativetārāvartma tārāvartmanī tārāvartmāni
Vocativetārāvartman tārāvartma tārāvartmanī tārāvartmāni
Accusativetārāvartma tārāvartmanī tārāvartmāni
Instrumentaltārāvartmanā tārāvartmabhyām tārāvartmabhiḥ
Dativetārāvartmane tārāvartmabhyām tārāvartmabhyaḥ
Ablativetārāvartmanaḥ tārāvartmabhyām tārāvartmabhyaḥ
Genitivetārāvartmanaḥ tārāvartmanoḥ tārāvartmanām
Locativetārāvartmani tārāvartmanoḥ tārāvartmasu

Compound tārāvartma -

Adverb -tārāvartma -tārāvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria