Declension table of ?tārāvarṣa

Deva

NeuterSingularDualPlural
Nominativetārāvarṣam tārāvarṣe tārāvarṣāṇi
Vocativetārāvarṣa tārāvarṣe tārāvarṣāṇi
Accusativetārāvarṣam tārāvarṣe tārāvarṣāṇi
Instrumentaltārāvarṣeṇa tārāvarṣābhyām tārāvarṣaiḥ
Dativetārāvarṣāya tārāvarṣābhyām tārāvarṣebhyaḥ
Ablativetārāvarṣāt tārāvarṣābhyām tārāvarṣebhyaḥ
Genitivetārāvarṣasya tārāvarṣayoḥ tārāvarṣāṇām
Locativetārāvarṣe tārāvarṣayoḥ tārāvarṣeṣu

Compound tārāvarṣa -

Adverb -tārāvarṣam -tārāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria