Declension table of ?tārātīrtha

Deva

NeuterSingularDualPlural
Nominativetārātīrtham tārātīrthe tārātīrthāni
Vocativetārātīrtha tārātīrthe tārātīrthāni
Accusativetārātīrtham tārātīrthe tārātīrthāni
Instrumentaltārātīrthena tārātīrthābhyām tārātīrthaiḥ
Dativetārātīrthāya tārātīrthābhyām tārātīrthebhyaḥ
Ablativetārātīrthāt tārātīrthābhyām tārātīrthebhyaḥ
Genitivetārātīrthasya tārātīrthayoḥ tārātīrthānām
Locativetārātīrthe tārātīrthayoḥ tārātīrtheṣu

Compound tārātīrtha -

Adverb -tārātīrtham -tārātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria