Declension table of ?tārāpajjhaṭikā

Deva

FeminineSingularDualPlural
Nominativetārāpajjhaṭikā tārāpajjhaṭike tārāpajjhaṭikāḥ
Vocativetārāpajjhaṭike tārāpajjhaṭike tārāpajjhaṭikāḥ
Accusativetārāpajjhaṭikām tārāpajjhaṭike tārāpajjhaṭikāḥ
Instrumentaltārāpajjhaṭikayā tārāpajjhaṭikābhyām tārāpajjhaṭikābhiḥ
Dativetārāpajjhaṭikāyai tārāpajjhaṭikābhyām tārāpajjhaṭikābhyaḥ
Ablativetārāpajjhaṭikāyāḥ tārāpajjhaṭikābhyām tārāpajjhaṭikābhyaḥ
Genitivetārāpajjhaṭikāyāḥ tārāpajjhaṭikayoḥ tārāpajjhaṭikānām
Locativetārāpajjhaṭikāyām tārāpajjhaṭikayoḥ tārāpajjhaṭikāsu

Adverb -tārāpajjhaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria