Declension table of ?tārāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativetārāmaṇḍalam tārāmaṇḍale tārāmaṇḍalāni
Vocativetārāmaṇḍala tārāmaṇḍale tārāmaṇḍalāni
Accusativetārāmaṇḍalam tārāmaṇḍale tārāmaṇḍalāni
Instrumentaltārāmaṇḍalena tārāmaṇḍalābhyām tārāmaṇḍalaiḥ
Dativetārāmaṇḍalāya tārāmaṇḍalābhyām tārāmaṇḍalebhyaḥ
Ablativetārāmaṇḍalāt tārāmaṇḍalābhyām tārāmaṇḍalebhyaḥ
Genitivetārāmaṇḍalasya tārāmaṇḍalayoḥ tārāmaṇḍalānām
Locativetārāmaṇḍale tārāmaṇḍalayoḥ tārāmaṇḍaleṣu

Compound tārāmaṇḍala -

Adverb -tārāmaṇḍalam -tārāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria