Declension table of ?tārāmaṇḍala

Deva

MasculineSingularDualPlural
Nominativetārāmaṇḍalaḥ tārāmaṇḍalau tārāmaṇḍalāḥ
Vocativetārāmaṇḍala tārāmaṇḍalau tārāmaṇḍalāḥ
Accusativetārāmaṇḍalam tārāmaṇḍalau tārāmaṇḍalān
Instrumentaltārāmaṇḍalena tārāmaṇḍalābhyām tārāmaṇḍalaiḥ tārāmaṇḍalebhiḥ
Dativetārāmaṇḍalāya tārāmaṇḍalābhyām tārāmaṇḍalebhyaḥ
Ablativetārāmaṇḍalāt tārāmaṇḍalābhyām tārāmaṇḍalebhyaḥ
Genitivetārāmaṇḍalasya tārāmaṇḍalayoḥ tārāmaṇḍalānām
Locativetārāmaṇḍale tārāmaṇḍalayoḥ tārāmaṇḍaleṣu

Compound tārāmaṇḍala -

Adverb -tārāmaṇḍalam -tārāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria